Skip to main content

Latest

Panchang Points

  Ruling Planets of Tithis Panchang Vedic astrology There are 30 tithis in a lunar month. In Indian Astrology, the calculation of the Tithis starts from Pratipada (The first day in each half of the lunar month) of the Shukla-Paksha. Tithis are as follows : Tithis Ruling Planets of Tithis Quality Deity Pratipada. Sun One Giving Rise Agni Dwitiya Moon Auspicious Ashwini Kumar/Brahma Tritiya. Mars Strength and Power Gauri - Wife of Shiva Chaturthi. Mercury Negative Ganapati Panchami. Jupiter Laxmi/Wealth Naga Shashthi. Venus Fame Kartika-Mars Saptami Saturn Friendly Surya - Sun Ashtami. Rahu Conflict Shiva/Matrgana Navami Sun Agressive Durga Dashami Moon Soft Yama - the God of Death/Diks - Godesses of the Ten Directions Ekadashi Mars Happiness Vishwedeva/Kuber/Vayu Dwadashi Mercury Fame Vishnu Trayodashi Jupiter Victory Kamdeva/Dharma Chaturdashi Venus Agressive Shiva/Rudra Purnima Saturn (

Navagraha Stotram Lyrics in Hindi/Sanskrit




। व्यासरचितं नवग्रह स्तोत्र पाठ ।

रवि ग्रह


जपाकुसुम सङ्काशं काश्यपेयम् महदद्युतिम् ।

तमोरिंसर्वपापघ्नम् प्रणतोऽस्मि दिवाकरं । १ ।


चंद्रमा ग्रह


दधिशङ्खतुषाराभं क्षीरोदार्णव संभवं ।

नमामि शशिनम् सोमं शंभोर्मुकुट भूषणं । २ ।

मंगल ग्रह


धरणीगर्भ संभूतम् विद्युत्कान्ति समत्प्रभम् ।

कुमारं शक्तिहस्तं तं मंगलम् प्रणाम्यहम् । ३ ।

बुध ग्रह

प्रियंगुकलिकाश्यामम् रूपेणाप्रतिमं बुधं ।

सौम्यं सौम्य गुणोपेतं तं बुधम् प्रणमाम्यहम् । ४ ।

बृहस्पति ग्रह

देवानांच ऋषीनांच गुरुं कांचन सन्निभम् ।
बुद्धिभूतं त्रिलोकेशम् तं नमामि बृहस्पतिं । ५ ।

शुक्र ग्रह

हिमकुंद मृणालाभं दैत्यानाम् परमं गुरुम् ।
सर्वशास्त्र प्रवक्तारं भार्गवम् प्रणमाम्यहम् । ६ ।

शनि ग्रह


नीलांजन समाभासम् रविपुत्रं यमाग्रजम् ।
छायामार्तन्ड संभूतं तं नमामि शनैश्चरम् । ७ ।

राहु ग्रह


अर्धकायं महावीर्यं चन्द्रादित्य विमर्दनम् ।

सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् । ८ ।

केतु ग्रह


पलाशपुष्पसङ्काशं तारकाग्रह मस्तकं ।
रौद्रं रौद्रात्मकं घोरं तं केतुम् प्रणमाम्यहम् । ९ ।

समापन


इति श्री व्यासमुखोग्दीतं यः पठेत् सुसमाहितः ।
दिवा वा यदि वा रात्रौ विघ्न शांतिर्भविष्यति । १० ।

नरनारी नृपाणांच भवेत् दुःस्वप्ननाशनं ।
ऐश्वर्यमतुलम् तेषाम् आरोग्यम् पुष्टिवर्धनं । ११ ।

ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुभ्दवाः ।
ता सर्वाःप्रशमं यान्ति व्यासोब्रुते न संशयः । १२ ।


। इस प्रकार व्यास मुनि द्वारा रचित नवग्रह स्तोत्र पाठ पूरा हुआ ।

Comments

Popular Posts